下载试听Prajnaparamita.mp3

Prajnaparamita Hrdaya Sutra
  
  Arya-Avalokiteshvaro Bodhisattvo,
  gambhiram prajnaparamitacharyam charamano vyavalokayati,
  sma pancha-skandhas tams cha sva bhava shunyam
  pasyati sma.
  Iha Sariputra:
  Rupam shunyata,
  shunyataiva rupam.
  Rupan na prithak shunyata,
  shunyataya na prithag rupam.
  Yad rupam sa shunyata,
  ya shunyata sa rupam.
  Evam eva
  vedana, samjna, samskara,
  vijnanam.
  Iha Sariputra:
  Sarva dharmah shunyata-laksana,
  Anutpanna aniruddha,
  amala aviamala,
  anuna aparipurnah.
  Tasmaj Chariputra:
  Shunyatayam na rupam,
  na vedana, na samjna, na samskarah,
  na vijnanam.
  Na chaksuh, shrotra, ghrana
  jihva, kaya, manamsi;
  Na rupa, shabda, gandha,
  rasa, sprastavaya dharmah,
  Na chaksur-dhatur
  yavan na manovjnana-dhatuh.
  
  Na avidya,
  na avidya-kshayo,
  yavan na jara-maranam,
  na jara-marana-kshayo.
  Na duhkha, samudaya,
  nirodha, marga.
  Na jnanam,
  na praptir, na apraptih.
  Tasmaj Chariputra:
  Apraptitvad bodhisattvasya,
  prajnaparamitam asritya,
  viharaty achittavaranah.
  Chittavarana-nastitvad atrastro,
  viparyasa atikranto,
  nishtha nirvana praptah.
  Tryadhva vyavasthitah,
  sarva buddhah,
  prajnaparamitam asritya anuttaram
  samyaksambodhim abhisambuddhah.
  Tasmaj jnatavyam:
  Prajnaparamita maha-mantro,
  maha-vidya-mantro,
  anuttara-mantro,
  samasama-mantrah,
  sarva duhkha prasamanah,
  satyam amithyatvat.
  Prajnaparamitayam ukto mantrah.
  Tadyatha:
  Gate, gate
  Para gate
  Para sam gate
  Bodhi, svaha!
  Iti prajnaparamita-hridayam samaptam.

转载于:https://www.cnblogs.com/toll/archive/2004/08/02/29476.html

般若波罗蜜多心经-梵文(收藏)相关推荐

  1. 《般若波罗蜜多心经》全文及解释

    <心经>是一本佛教徒必读,必知的一本经典佛经.全称<摩诃般若波罗蜜多心经>,梵文paramitahrdayasutra.略称<般若心经>或<心 经>.全 ...

  2. 《般若波罗蜜多心经》注解

    <般若波罗蜜多心经>原文[1]   唐三藏法师玄奘[2]译     观自在菩萨[3],行深般若波罗蜜多时[4],照见五蕴皆空[5],度一切苦厄[6].舍利子[7],色不异空[8],空不异色 ...

  3. [转载]般若波罗蜜多心经

    <心经>全文: 观自在菩萨,行深般若波罗蜜多时,照见五蕴皆空,度一切苦厄.舍利子,色不异空,空不异色,色即是空,空即是色,受想行识,亦复如是.舍利子,是诸法空相,不生不灭,不垢不净,不增不 ...

  4. 般若波罗蜜多心经白话分段解释

    般若波罗蜜多心经白话分段解释 般若波罗蜜多心经 观自在菩萨,行深般若波罗蜜多时,照见五蕴皆空,度一切苦厄.舍利子,色不异空,空不异色,色即是空,空即是色,受想行识,亦复如是.舍利子,是诸法空相,不生不 ...

  5. 《般若波罗蜜多心经》白话文翻译版本

    原文地址:http://blog.sina.com.cn/s/blog_6374fbb10102vfv8.html 个人感受:╮(╯▽╰)╭没想到10多年前读的<西游记>里面看到的唐僧念的 ...

  6. 般若波罗蜜多心经白话译文

    原文地址:般若波罗蜜多心经白话译文作者:白云 ◆观自在菩萨,行深般若波罗蜜多时,照见五蕴皆空,渡一切苦厄. 能够自由自在地观察自身佛性之奥秘的觉者,在运用大智慧深入研究生命是如何到达光辉彼岸的过程时, ...

  7. 般若波罗蜜多心经(转载)

    般若波罗蜜多心经(全文注音)(http://www.xuefo.net/nr/article9/85257.html) bō rě bō luó mì duō xīn jīng 般若波罗蜜多心经 gu ...

  8. 《般若波罗蜜多心经》

    摘自:http://blog.csdn.net/estyle/articles/75092.aspx <般若波罗蜜多心经>略称<般若心经>,经文仅二百六十二字,却是内容庞大众多 ...

  9. 般若波罗蜜多心经——背过最好了

    观自在菩萨,行深般若波罗蜜多时,照见五蕴皆空,度一切苦厄.舍利子,色不异空,空不异色,色即是空,空即是色,受想行识,亦复如是.舍利子,是诸法空相,不生不灭,不垢不净,不增不减.是故空中无色,无受想行识 ...

最新文章

  1. wxWidgets随笔(10)-wxApp类
  2. Dynamips 简介
  3. 0726------Linux基础----------线程池
  4. 构建高性能ASP.NET站点 网站优化需要考虑的方面
  5. 查看Linux进程CPU过高具体的线程堆栈(不中断程序)
  6. sqlserver2000与sqlserver2005驱动与url的区别
  7. 前端工程师---软必备
  8. 贝叶斯集锦:MCMCpack包
  9. 卸载ruby on rails
  10. java代码抖音舞,java实现抖音代码舞源码
  11. 遥感水文前景_【充电】学遥感必读的十本专业书
  12. 【运维面试】面试官: 你们公司的上线流程是怎么样的?
  13. w10计算机运行特别卡,win10电脑卡顿的五种原因及解决方法
  14. Kubeflow 部署采坑记录
  15. Web3创始人和建设者必备指南:如何构建适合的社区?
  16. 红帽linux认证的有效期,红帽RHCE证书过期怎么办
  17. hive on spark : 使用load data 命令将hdfs上数据覆写到hive表中报错:could not be cleaned up解决方法
  18. ios html调用相册,ios html标签调用相册
  19. PCFG句法分析之CYK算法
  20. 通过证书管理解决无法连接 Citrix XenApp SSL 61 您还未选择信任证书颁发者的问题

热门文章

  1. mc服务器对虚拟存储,Duang~~~ 虚拟存储的十个建议
  2. 【问题解决】This container is having trouble accessing https://k8s.gcr.io | 如何解决从k8s.gcr.io拉取镜像失败问题?
  3. C++11 多线程之 packaged_task
  4. 贝尔曼方程基于全期望公式的前期推导
  5. 配置NSG限制VM访问Internet
  6. unity 之 Particle 二
  7. 为什么选择语雀-你想知道的都在这
  8. uni.showToast与uni.navigateTo同时使用问题
  9. java日志框架JUL、JCL、Slf4j、Log4j、Log4j2、Logback 一网打尽
  10. iOS设备的CPU架构